The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāsāṁghikānāṁ prātimokṣasūtram »»
mahāsāṁghikānāṁ prātimokṣasūtram
namo vai bhagavate vītarāgāya||
1. narendradevendrasuvanditena trilokavidyuṣu viśālakīrtinā|
buddhena lokānucareṇa tāyināmudeśitaṁ prātimokṣaṁ vidunā||1||
2. taṁ prātimokṣaṁ bhavaduḥkhamokṣaṁ śruttvānudhīrāḥ sugatasya bhāṣitāṁ|
ṣaḍindriyaṁ samvarasamvṛtatvātkaronti jātīmaraṇasya antaṁ||
3. cirasya labdhvā ratanāni trīṇi buddho yodaṁ māyikāñca śuddhāṁ|
dauḥśīlavadyaṁ parivarjjayitvā viśuddhaśīlā bhavathāpramattāḥ||
4. śīlena yukto śramaṇo tireti śīlena yukto brāhmaṇo tireti|
śīlena yukto naradevapūjyo śīlena yuktasya hi prātimokṣaṁ||
5. aneka buddhānumataṁ viśuddhaṁ śīlaṁ pratiṣṭhā dharaṇīvasāntaṁ|
tadāhariṣyāmyahaṁ saṁghamadhye hitāya lokasya sadevakasya||
upodghātaḥ
1. kiñjīvitena teṣāṁ yeṣāmihākuśalamūlajālāni|
pracchādayante hṛdayaṁ gaganamiva samunnatā meghāḥ||
atijīvitaṁ ca teṣāṁ yeṣāmihākuśalamūlajālāni|
vilayaṁ vrajanti kṣipraṁ divasakarahatāndhakāramiva||
2. kiṁ poṣadhena teṣāṁ ye te sāvadyaśīlacaritrāḥ|
jarāmaraṇapaṁjaragatā amaravitarkke hi khādyanti||
kāryaṁ ca poṣadhena teṣāṁ ye te anavadyaśīlacāritrāḥ|
jarāmaraṇāntakarā māriva layamarddanādhīrāḥ||
3. kiṁ poṣadhena teṣāmalarjjināṁ bhinnavṛttaśīlānāṁ|
mithyājīvaratānāmamaraṇamiva vadantānāṁ||
kāryaṁ ca poṣadhena teṣāṁ larjjinām bhinnavṛttaśīlānāṁ|
samyajjīvaratānāmadhyāśayaśuddhaśīlānāṁ||
4. kiṁ poṣadhena teṣāṁ ye te duḥśī layāya karmmāntāḥ|
kuṇapamiva samudrato samutkṣiptāḥ śāstuḥ pravacanāt||
kāryañca poṣadhena teṣāṁ ye te tedhātuke atra prajñiptāḥ|
ākāśe viyaṁ pāṇiśuddhānāṁ vimuktacittānāṁ||
5. kiṁ poṣadhena teṣāṁ ṣaḍindriyaṁ ye hi arakṣitaṁ nityaṁ|
patitānāṁ mārāviṣayesu gocaraṁ varjjayantānāṁ||
kāryaṁ ca poṣadhena teṣāṁ ṣaḍindriyaṁ ye hi surakṣitaṁ nityaṁ|
muktānāṁ śāsturvacane jinavacane śāsanaratānāṁ||
6. kiṁ poṣadhena teṣāṁ mātmaśīle hi ye svayaṁ vadanti|
sabrahmacāriṇaśca śastādevamanuṣyāśca duḥśīlāḥ||
kāryañca poṣadhena teṣāṁ śīle hi nāsti gārhyaṁ|
sarvvatra yoyaṁvadyā vijñānāmvai sadevake loke||
7. kiṁ poṣadhena teṣāṁ virāgitaṁ śāstu śāsanaṁ|
ye hi āsevitā ca ye hi vipattīyo pañca cāpattīḥ||
kāryaṁ ca poṣadhena teṣāṁ yuktānāṁ śāsane daśabalasya|
saṁbuddhasya sarvvadarśinyo maitrīpadā ye hi paricīrṇṇāḥ||
8. yeṣāṁ ca vasati hṛdaye śāstā dharmmo gaṇottamo|
śikṣā uddeśo samvāso saṁtoṣo śāstuno vacanam||
teṣām poṣadho adya parityaktāni ye hi etāni|
paricaryadharmarājanteṣāmasti asaṁskṛtaṁ jñānaṁ||
9. śuddhasya vai sadā hastaḥ sadā śuddhasya poṣadho|
śuddhasya śucikarmmasya sadāsaṁghasya te etaṁ||
10. yāvatsūtraprātimokṣe so gaṇamadhya na bheṣyati|
tāvatsthāsyati saddharmo sāmagrī ca gaṇottame||
11. yāvadduddeśayitāraḥ pratipattāraśca dharmaratanasya|
tāvatsthāsyati saddharmmo hitāya sarvvalokasya||
12. tasmātsamagrāḥ sahitāḥ sagauravā bhavithā|
anyamanyaṁ paricaratha dharmarājamadhigacchatha||
nirvvāṇatā acyutasya damaśokamiti||
vastu-atikrāntāḥ suvihitāḥ śuddhanipuṇā antasamāpanno upaniṣaṇṇāḥ cāritrāḥ śalākāgaṇitā bhikṣuṇīmāprāptā ettarkajanāḥ| anāgatānāmāyuṣmanto bhikṣuṇācchanda pāriśuddhimārocethe| ārocitañca prativedetha-ko bhikṣu bhikṣuṇīnāṁ chandahārako nāsti cātra kaścidanupasaṁpannā nāsti uṣṇiyukto nāsti mātṛghātī nāsti pitṛghātī nāsti arhantaghātako| nāsti saṁghabhedako| nāsti tathāgatasya duṣtacittarudhiro khādake| nāsti bhikṣuṇī dūṣako| nāsti stainyasamvāsiko| nāsti nānāsamvāsiko nāsti asamvāsiko| nāsti kāyakrāntako (?) nāsti svayaṁ samuddiko| tadevaṁ samanvāharanta bhagavato śrāvakāṇāṁ nityaviśuddhānāṁ pariśuddhaśilānāṁ| śṛṇotu me bhante saṁgho adya saṁghasya cāturddaśiko vā sandhipoṣadho vā viśuddhinakṣatraṁ| ettakaṁ rāttasya niggataṁ| ettamavaśiṣṭaṁ| kiṁ saṁghasya pūrvvakṛtyaṁ| alpakṛtyo bhagavataḥ śrāvako saṁgho so bhavati| śṛṇotu me bhante saṁgho adya saṁghasya pāñcadaśiko poṣadho viśuddhinakṣatraṁ yadi saṁghasya prāptākālaṁ saṁgho imasmin pṛthivīpradeśe yavatakaṁ bhikṣusaṁghenābhigṛhītaṁ samantanavyāmamātraṁ atrāntare pāñcadaśikaṁ poṣadhaṁ kuryātprātimokṣaṁ ca sūtramuddiśeyyā, ovadikātrayājñapteḥ||
kariṣyate bhante saṁgho imasmin pṛthivīpradeśe yāvatakaṁ bhikṣusaṁghenābhigṛhītaṁ samantana vyāmamātramatrāntare pāñcadaśikaṁ poṣadhaṁ prātimokṣaṁ ca sūtramuddiśiṣyati| kṣamate taṁ saṁghasya yasmāttūṣṇīmevametandhārayāmi| abhimukhaṁ kṣāmati jarāmaraṇaṁ kṣīyati jīvate priyaṁ hāyati saddharmmā astameti| dharmolko nirvvāpanti deśayitāraḥ| parīttā bhavanti pratipattāraḥ| gacchanti kṣaṇalavamuhurttarātrindivasamāsārddhamāsaṛtusamvatsarāḥ| girinadījalacapalacañcalopamā āyuḥ| saṁskārāmuddharttamapi nāvatiṣṭhante| apramādenāyuṣmante hi sampādayitavyam| tatkasya hetoḥ| apramādādhigatānāṁ hi tathāgatānāmarhatāṁ samyaksambuddhānāṁ vaidhiḥ| apramādādhigato cānuttaro upadhi saṁkṣapīti vadāma| tenāpramādenāyuṣmante hi saṁpādayitavyaṁ| daśānvasan sampaśyamānāstathāgatā'rhantaḥ samyak saṁbuddhāḥ|| śrāvakāṇāmadhiśīlaṁ śikṣaṁ padaṁ prajñāpayanti| pratimokṣa ca sūtramuddiśanti| katamāndaśa| saṁyyathīdaṁ| saṁghasaṁgrahāya saṁghasuṣṭhutāya| durmatkuṇnāṁ pudgalānānnigrahāya peśalānāñca bhikṣuṇā phāsu vihārāya| aprasannānāṁ pramādāya| prasannānāñca trayobhāvāya dṛṣṭadhārmikāṇāmāśravāṇāṁ nirghātāya samparāyikāṇāmāśravāṇāmāpatyāmananuśravaṇatāya| yathemaṁ syātpra vacanaṁ virakṣitikaṁ vā bhujanyaṁvivṛtaṁ suprakāśitaṁ yāvandevamanuṣyeṣviti| imāndaśāncavasānsaṁpaśyamānāstathāgatā arhantaḥ samyak sambuddhāḥ| śrāvakāṇāmadhiśīlaṁ śikṣapadaṁ prajñāpayanti| pratimokṣañca sutramuddiśanti|
prātimokṣamāyuṣmānto sūtramuddiśiṣyāmi| tāṁ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣyāmi| paśya vo siyāpattiḥ so'viṣkarottu| asantīye āpattīye tūṣṇī bhavitavyaṁ| tūṣṇīmbhāvena| kho punarāyuṣmanto pariśuddha iti vedayiṣyāmi yathā kho punarāyuṣmanto pratyekaṁ pratyekaṁ pṛcchitasya bhikṣusya vyākaraṇaṁ bhavati| evameva mevaṁ rūpāye bhikṣuparyāye yāvantṛtīyakaṁ samanuśrāvayiṣyati| yo punabhikṣu evaṁ rūpāye bhikṣuparyāye yāvantṛtīyakaṁ samanuśrāviyamāṇo smaramāṇo santī māpattīnnāviṣkaroti| saṁprajñānaṁ mṛṣāvādo me bhavati| saṁprajānamṛṣāvādo kho punarāyuṣmanto antarāyiko dhammo ukto bhagavatā| tasmātsmaramāṇena bhikṣuṇa āpanne viśuddhi prekṣeṇa santī āpattī āviṣkarttavyā| āviṣkṛtvā ca me phāsu bhavati no anāviṣkṛtvā| nidānaṁ||
I. THE FOUR PARAJIKA DHARMAS.
ime kho punarāyuṣmanto catvāraḥ pārājikā dharmā anvarddhamāsaṁ sūtre prātimokṣe uddeśamāgacchanti|
1. yo punabhikṣu bhikṣuṇā śikṣā sāmīcīsamāpanno śikṣāmāpratyākhyāya daurvvalyamanāviṣkṛtvā maithunaṁ grāmyadharmmaṁ pratiṣeveya antamaśato tiryagyonigatāyamapi sārddhamayaṁ bhikṣuḥ pārājiko bhavatyasaṁvāsyo na labhate bhikṣu hi sārddha saṁvāsaṁ|
idaṁ bhagavatā veśālīyaṁ śikṣāpadaṁ prajñaptaṁ pañcavarṣābhisaṁbuddhena hemante pakṣe pañcame divase dvādaśame pūre bhuktamuttarāmukhaniṣaṇṇena dvyarddhapauruṣāyāṁcchāyāyāṁ āyuṣmantaṁ yaśikakalandakaputramārabhya imasya ca śikṣāpadasya prajñaptirdharmo yathā praṇihitasya ca yā anuvartanatā ayamucyate anudharmo|
2. yo punabhikṣū grāmādvā araṇyādvā adinnamanyātakaṁ stainyasaṁskāramādiyeya yathārūpeṇādinnādānena jāno gṛhītvā hanyemvā vadhemvā pravrājemvā hambho puruṣa corosi bālosi mūḍhosi stainyosīti vā vadem tathārūpaṁ bhikṣūradinnamādeyamāno ayame bhikṣūḥ pārājiko bhavatyasamvāsyo na labhate bhikṣū hi sārddhasaṁvāsaṁ|
idaṁ bhagavatā rājagṛhe śikṣāpadaṁ prajñaptaṁ ṣaḍvarṣābhisambuddhena hemante pakṣe dvitīvase navame paścādbhuktaṁ purastānmukhaniṣaṇṇena| arddhatīyapauruṣāyāṁ cchāyāyāmāyuṣmantaṁ dhanikaṁ kuṁbhakārajātiyamārabhya rājānañca śreṇīyaṁ bimbasāraṁ pāṁsukulikaṁ ca bhikṣu| imasya ca śikṣāpadasya prajñaptirdharmo yathā praṇihitasya ca yā anuvarttanatā ayamucyate anudharmo|
3. yo punabhikṣuḥ svahastaṁ manuṣyavigrahaṁ jīvitād vyāparopeya śastrahārakaṁ vāsya paryeyeya maraṇāya cainaṁ samādāpeya maraṇāvaṇṇaṁ vāsya saṁvaṇṇeya hambho puruṣa kinte iminā pāpakena durjjīvitena viśjīvitena mṛtante jīvitācchreyo iti cittamalaṁ cittasaṁkalpamanekaparyāyeṇa maraṇāya cainaṁ samādāpeya maraṇavaṇṇavāsya saṁvaṇṇeya so ca puruṣo tenopakrameṇa kālaṁ kuryānnānyena ayaṁ pi bhikṣūḥ pārājiko bhavatyasaṁvāsyo na labhate bhikṣuhi sārdhasaṁvāsaṁ|
idaṁ bhagavatā veśālīyaṁ śikṣāpadaṁ prajñaptaṁ ṣaḍvarṣo'bhisaṁmbuddhena hemante pakṣe tṛtīye divase daśame paścād bhuktaṁ purastābhimukhāniṣaṇṇena arddhatṛtīyena pauruṣāyāṁcchāyāyāṁ sambahulāna gilānopasthāpakān bhikṣūnārabhya mṛgadaṇḍikaṁ ca parivrajakamimasya ca śikṣāpadasya prajñaptirddharmo yathā praṇihitasya ca yā anuvarttanatā ayamucyate anudharmo|
4. yo punabhikṣuranabhijānanuparijānannātmopanāyikamuttari manuṣya [dharmaṁ] it| ayaṁ pi bhikṣūḥ dharmmamalamāryajñānadaśanaṁ viśeṣādhiśeṣādhigama pratijāneya iti jānāmi iti paśyāmīti| so tadapareṇa samayena samanugrāhiyamāṇo, vā a[sa] manugrāhiyamāṇo vā āpanno viśuddhiprokṣo evamavaci| ajānannevāhamāyuṣmanto avaci jānāmi| ayaṁ pi paśyāmīti iti tucchaṁ mṛṣāvilāpamanyatrābhimānāt| ayaṁ pi bhikṣūḥ pārājiko bhavatyasaṁvāsyo na labhate bhikṣūhi sārddhaṁsaṁ [vāsaṁ]|
idaṁ bhagavatā śrāvastīyaṁ śikṣāpadaṁ prajñaptaṁ ṣaḍvarṣābhisaṁbuddhena hemante pakṣe catuththe divase trayodaśame pūre bhuktaṁ uttarāmu khaniṣaṇṇena arddhantha pauruṣāyāṁcchāyāyāṁ sambahulān grāmavāsikā bhikṣunārabhya ābhimānikaṁ ca bhikṣu imasya ca śikṣāpadasya prajñaptirddharmo yathāpraṇihitasya ca yā anuvarttanatā ayamucyate anudharmo|
udyānaṁ|| [1] maithunaṁ [2] adinnādānaṁ [3] vadho manuṣyavigrahaṁ [4] syātkṛtena cottarimanuṣyadharma pratijānatīti||
uddiṣtāḥ|| kho punarāyuṣmano catvāraḥ pārājikā dharmāḥ| yeṣāṁ bhikṣuritonyatarāmāpattimāpadyetvā pārājiko bhavatyasamvāsyo na labhate hi bhikṣuhi sārddhasaṁvāsaṁ| yathāpūrvve tathā paścādyathāpaścāttathā pūrvve pārājiko bhavatyasamvāsyo na labhate bhikṣu hi [sārdhaṁ] saṁvāsaṁ| tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| dvitīyaṁ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāstṛtīyaṁ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhātrāyuṣmanto yasmāttūṣṇīmeva metaṁ dhārayāmi|
II. THE THIRTEEN SAMGHATISESA DHARMAS.
ime punarāyuṣmanto trayodaśa saṁghātiśeṣā dharmā anvaddharmāsaṁ sūtre prātimokṣe uddheśamāgacchanti|
1. saṁcetanikā ye śukrasya viśṛṣtīye anyatra svapnāntareṁ saṁghātiśeṣo|
2. yo punabhikṣu otīṇṇā vipariṇatena cittena mātṛgrāmeṇa sārddhaṁ kāyasaṁsaṁggaṁ samāpadyeya saṁyathīdaṁ hastagrahaṇaṁ vā veṇīgrahaṇamvā anyatarānyatarasya vā punaraṅgajātasya prāmodya śaparāsopiṇaṁ śādiyeya saṁghātiśeṣo|
3. yo punabhikṣu otīṇṇā viparītena cittena mātṛgrāmaṁ dusthūlāya vācāya obhāṣeya pāpikāya maithunāya saṁvītāya saṁyathīdaṁ yuvāṁ yuvāṁ yuvatīti saṁghātiśeṣo|
4. yo punabhikṣu otīṇṇo vipariṇatena cittena mātṛgrāmasya antike ātmikāye paricaryāye vaṇṇaṁ bhāṣeya etadagraṁ bhagini paricaryāṇāṁ yā mādṛśaṁ śramaṇaṁ śīlavantaṁ kalyāṇadharmaṁ brahmacāriṁ etena dharmeṇa upasthiheya paricareya yaduta maithunopasaṁhiteneti saṁghātiśeṣo||
5. yo punabhikṣuḥ saṁcaritraṁ samāpadyeya striyāye vā puruṣasyopasaṁhareya puruṣyasya vā sataṁ striyāye upasaṁhareya jāyattanena vā jārttanena vā antamasato bhikṣuṇi kāyāmapi saṁghātiśeṣo||
6. svayaṁ cāyikāya bhikṣuṇā kuṭī kārāpayamāṇena asvābhikātmoddeśikāṁ kuṭīkārāpayitavyā| tatredaṁ pramāṇaṁ dīrdhaso dvādaśavitastīyo sugatavitastinā| tiryaka saptāntaraṁ bhikṣu cānonābhinetavyā vastudeśanāya te hi bhikṣu hi vastu deśayitavyaṁ| anārambhāṁ saparikramaṇaṁ sārambhe ce bhikṣu vastusminnaparikramaṇe svayaṁ yācikāya kuṭīṁ kārāpeyaṁ| asvābhikāmātmoddeśikaṁ bhikṣustānābhineya vastudesanāya| pramāṇaṁ vā atikrameya adeśite vastusminnaparikramaṇe saṁghātiśeṣo|
7. mahālakaṁ bhikṣuṇā vihāraṁ [kārā] pathamāṇena sasvāmikakātmoddeśikaṁ bhikṣuvānenābhinetavyā vastudeśanāya te hi bhikṣū hi vastu deśayitavyaṁ| anārambhaḥ saparikramaṇaṁ sārambhe ce bhikṣūṁ vastusminnaparikramaṇaṁ mahallakaṁ vihāraṁ kārāpeya sasvāmikamātmoddeśikaṁ bhikṣunvā nābhineya vastudeśanā ya adeśite vastusminnaparikramaṇe saṁghātiśeṣo|
8. yo punabhikṣū bhikṣusya duṣto doṣātkupito anāttamano śuddhaṁ bhikṣūmanāpatikamamūlakena pārājikena dharmeṇa anudhvaṁseya appeva nāma imaṁ bhikṣūṁ brahmacaryāto cyāveyanti| so tadapareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā amūlakameva tamadhikaraṇaṁ bhavati| amūlakasya ca adhikaraṇasya ca adharmo upādinno bhavati| bhikṣu ca doṣe pratiṣṭhihati| doṣādavacāmīti saṁghātiśeṣo|
9. yo punabhikṣū bhikṣusya duṣto doṣātkupito anāttamano anyabhāgīyasyādhikaraṇasya kiñcideva lesāmātrakaṁ dharmamupādāya aparājikaṁ bhikṣūṁ parājikeṇa dharmeṇa anudhvaṁseya appeva nāma imaṁ bhikṣuṁ brahmacaryāto cyāveyanti| so tadapareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā anyabhāgīyameva tamadhikaraṇaṁ bhavati| anyabhāgīyasya cādhikaraṇasya keci [deva] lesāmātrako dharmo upādinno bhavati| bhikṣu ca doṣe pratiṣṭhahati doṣādavacāmīti saṁghātiśeṣo|
10. yo punabhikṣuḥ samagrasya saṁghasya bhedāya parākrameya bhedanasamvarttanīyamvā'dhikaraṇaṁ| samādāya pragṛhya tiṣṭheya so bhikṣu bhikṣuhi evamasya vacanīyo mā āyuṣman samagrasya saṁghasya bhedāya parākramehi| bhedana samvarttanīyamvā adhikaraṇaṁ samādāya pragṛhya tiṣṭhāhi| sametta āyuṣmānsārddhaṁ saṁghena samagrohi saṁgho sahito sammodamāno avivadamāno ekuddeśo kṣīrodakī bhūto śāstuḥ śāsanaṁ dīpayamāno sukhaṁ ca phāsuñca viharati| evaṁ ca sa bhikṣū bhikṣū hi vucyamāno taṁ vastuṁ pratinissareya ityetaṁ kuśalaṁ| so ca pratinissareya so bhikṣū bhikṣū hi yāvantṛtīyakaṁ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissaggāya yāvantṛtīyakaṁ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā| taṁ vastuṁ pratinissareya ityetaṁ kuśalaṁ no ca pratinissareya tameva vastusamādāya pragṛhya tiṣṭheya saṁghātiśeṣo|
11. tasya kho punabhikṣusya bhikṣusahāyakā bhonti| eko vā dvau vā trayo vā sambahulā vā vagavādakā anuvattakāḥ samanuṣyāḥ saṁghabhedāya te bhikṣū tānbhikṣūnevaṁ vadeyya mā āyuṣmanto etaṁ bhikṣuṁ kiñcidvadatha| kalyāṇaṁ vā pāpakamvā| dharmmavādī caiṣo bhikṣū vinayavādī caiṣo bhikṣū asmākaṁ caiṣo bhikṣūcchandañca rūciñca samādāya pragṛhya vyavaharati| ya caitasya bhikṣūsya kṣamate ca rocate ca asmākamapi taṁ kṣamate ca rocate ca jānan caiṣo bhikṣu bhāṣate no ajānan| te bhikṣū bhikṣū hi evamasya vacanīyā māyuṣmanto evaṁ vadatha na eṣo bhikṣū dharmavādī na eṣo bhikṣū vinayavādī adharmavādī caiṣo bhikṣū avinayavādī caiṣo bhikṣū ajānan caiṣo bhikṣū bhāṣate no jānan| mā āyuṣmanto saṁghabhedaṁ rocenta saṁghasāmagrīmevāyuṣmanto rocanta| samenta āyuṣmanto sārdhaṁ saṁghena samagro hi saṁgho sahito sammodamāno avivadamāno ekuddeśo kṣīrodakī bhūto śāstuḥ śāsanaṁ dīpayamāno sukhaṁ ca phāsuṁ ca viharati| evañca te bhikṣu bhikṣuhi vucyamānāstamvastuṁ pratinissarea ityetaṁ kuśalaṁ no ca pratinissarea te bhikṣū bhikṣū hi yāvantṛtīyakaṁ samanugrāhitavyāḥ samanubhāṣitavyāḥ| tasya vastusya pratinissaggāya yāvantṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā tamvastuṁ pratinissarea itaṁ kuśalaṁ no ca pratinissareṁsu tameva ca vastuṁ samādāya pragṛhya tiṣṭheya saṁghātiśeṣo|
12. bhikṣuḥ kho punadūrvvacakajātīyo bhoti so uddeśaparyāpanne hi śikṣāpade hi bhikṣu hi śikṣāyāṁ sahadharmeṇa sahavinayena vucya māno ātmānamavacanīyaṁ karoti| so evamāha| mā māṁ āyuṣmanto kiñcidvadatha kalyāṇaṁ vā pāpakaṁ vā| ahamapyāyuṣmantānāṁ na kiñcid pracchomi| kalyāṇaṁ vā pāpakaṁ vā viramanvāyuṣmanto mama vacanāya| so bhikṣū bhikṣū hi evamasya vacanīyo mā āyuṣmannuddeśaparyāpanne hi śikṣāpade hi bhikṣū hi śikṣāyāṁ sahadharmeṇa saha vinayena vucyamāno ātmānamavacanīyaṁ karo hi vacanīyam vāyuṣmānātmānaṁ karottu bhikṣu pi āyuṣmantamvakṣanti śikṣāyāṁ sahadharmeṇa sahavina [yena] āyuṣmānapi bhikṣūnvadantu śikṣayā sahadharmeṇa sahavinayena| evaṁ samvaddhā kho punastasya bhagavato tathāgatasyārhataḥ samyak sambuddhasya yathā yadidamasya manyasya vacanīyā anyo nyāpatti vyutthāpanīyā| evaṁ ca so bhikṣū bhikṣū hi vucyamāno taṁ vastuṁ pratinissareya ityetaṁ kuśalaṁ no ca pratinissareya so bhikṣū bhikṣū hi yāvantṛtīyakaṁ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissaggāya yāvantṛtīyakaṁ samanugrāhiyamāṇo vābhivastuṁ pratinissareya ityetaṁ kuśalaṁ no ca pratinissareya tameva vastuṁ samādāya pragṛhya tiṣṭheya saṁghātiśeṣo|
bhikṣu kho punaranyataraṁ grāmamvā nagaramvā nigamamvā upaniśrāya viharanti| kuladūṣakāḥ pāpasamācārāsteṣānte pāpakāḥ samācārā dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca kuladūṣakāśca punarbhavanti| pāpasamācārāḥ te bhikṣū bhikṣū hi evamasya va canīyāḥ| āyuṣmantānāṁ khalu pāpakāḥ samācārāḥ dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca| kuladūṣakāśca punarāyuṣmantaḥ pāpasamācārāḥ prakramanvāyuṣmanto imasmādāvāsādalamvā iha vāseneti| evaṁ ca te bhikṣū bhikṣū hi vucyamānāste bhikṣū tānbhikṣune vadea cchandagāmī cāyuṣmānto saṁgho doṣagāmī cāyuṣmanto saṁgho mohagāmī cāyuṣmanto saṁgho bhayagāmī cāyuṣmanto saṁgho saṁgho ca tāhi tādṛśikāhi āpattīhi| ekatyān bhikṣūn pravrājeti ekatyānbhikṣunna pravrājeti te bhikṣū bhikṣū hi evaṁmasya vacanīyāḥ| mā āyuṣmanto evaṁ vada na ca bhikṣū na saṁgho cchandagāmī| na saṁgho doṣagāmī na saṁgho mohagāmī| na saṁgho bhayagāmī| na ca saṁgho tāhi tādṛśikāhi āpattīhi| ekatyānbhikṣūn pravrājeti ekatyānbhikṣūnna pravrājeti| āyuṣmantānāmeva khalamāpakaḥ samācārā dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca kuladūṣakāśca punarāyuṣmantaḥ grāmasamācārāḥ prakramanvāyuṣmanto imasmādāvāsādalamvā iha vāseneti evaṁ ca bhikṣū bhikṣū hi vucyamānābhivastupratinissarea ityetaṁ kuśalaṁ no ca pratinissarea te bhikṣū bhikṣū hi yāvantṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyāstasya vastusya pratinissaggāya yāvantṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratinissarea ityetaṁ kuśalaṁ no ca pratinissarea ime ca vastuṁ samādāya pragṛhya tiṣṭhea saṁghātiśeṣo||
||uddānaṁ|| [1] saṁcetanikā [2] hastagraho [3] obhāṣo [4] paricaryāvvaṇanaṁ [[5] saṁcaritraṁ [6-7] kuṭīvihārodve cā dūtena saṁghasya ca [10] bhedāyopakrāmati tasya [11] cānuvarttakāḥ [12] durvvacako [13] kuladūṣakāśca||
||uddiṣtāḥ|| kho punarāyuṣmanto trayodaśasaṁghātiśeṣo dharmāstatra nava prathamāpattikāścatvāro yāvantṛtīyakā yeṣāṁ bhikṣu anyatarāmāpattimāpatitvā yāvantakaṁ jānan[prati] cchādeti tāvantakaṁ tena bhikṣuṇā akāmaparivāsaṁ parivasitavyaṁ| parivuttha parivāsena bhikṣuṇā uttariṁ ṣaḍāhaṁ bhikṣusaṁghe mānatvaṁ caritavyaṁ| ciṇṇamānatve bhikṣūḥ kṛtānudharmo āhūyana prativedyeya asyā viṁśatigaṇo bhikṣū saṁgho tatra so bhikṣu āmreyitavyo| eka bhikṣuṇāpi vodūno viṁśatigaṇo bhikṣusaṁgho taṁ bhikṣumāmreya so ca bhikṣū anābhṛto te ca bhikṣū gārhyāḥ iyamatra sāmīcī|
tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ dvitīyaṁ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyamapi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāttūṣṇīmevametaṁ dhārayāmi|
III. THE TWO ANIYATA DHARMAS
ime kho punarāyuṣmanto duve aniyatā dharmā anvarddhamāsaṁ sūtre prātimokṣe uddeśamāgacchanti|
1. yo punabhikṣu mātugrāmeṇa sārddhaṁ praticchannāsane alaṅkarmāṇīye ekoyaraho niṣadyāṁ kalpeya tamena śraddheya vacasā upāsikā dṛṣṭvā trayāṇāṁ dharmāṇāṁ manyatarānyatareṇa dharmeṇa vādeya pārāji kena vā saṁghātiśeṣeṇa vā pācattikena vā niṣadyo bhikṣuḥ pratijānāmāno trayāṇāṁ dharmāṇāmanyatarānyatareṇa dharmeṇa kārāpayitavyo pārājikena vā saṁghātiśeṣeṇa vā pācattikena vā yena yena vā punarasya średdeya vacasā upāsikā dṛṣṭvā dharmeṇa vadeya tena so bhikṣū dharmeṇa kārāpayitavyo ayaṁ dharmo aniyato|
2. nāhaiva kho punaḥ praticchannāsanambhavati| nālaṁkarmaṇīyaṁ alaṁ kho puna mātṛgrāmaṁ dusthūlāya vācāya obhāsituṁ| pāpikāya maithunopasaṁhitāya tathārūpeca bhikṣū āsane mātṛgrāmeṇa sārddhaṁmeko ekāya raho niṣadyāṁ kalpeya tamenaṁ śraddheya vacasā upāsikā dṛṣṭvādvinnāndharmāṇāṁ manyatarānyatareṇa dharmeṇa vadeya saṁghātiśeṣeṇa vā|| pācatti kena vā niṣadyāsbhikṣuḥ pratijānamāno dvinnāndharmāṇāmanyatarāntareṇa dharmeṇa kārāpayitavyo| saṁghātiśeṣeṇa vā| pācattikena vā| yena yena vā punarasya śraddheya vacasā upāsikā dṛṣṭvā dharmeṇa vadeya tena tena so bhikṣū dharmeṇa kārāpayitavyo ayaṁ pi dharmo aniyato||
udyānaṁ|| [1] praticchannāsanaṁ[2] rahoniṣaghāñca||
uddiṣtāḥ|| kho punarāyuṣmanto duve aniyatā dharmā statrāyuṣmanto pracchāmi kaccittha pariśuddhāḥ dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāstutīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṁ dhārayāmi||
IV. THE THIRTY NIHSARGIKA PACATTIKA DHARMAS.
ime kho punarāyuṣmanto triṁśannissargiṁka pācattikā dharmā anvarddhamāsaṁ sūtre prātimokṣe uddeśamāgacchanti|
1. kṛtacīvare hi bhikṣū hi uddhṛtasminkaṭhine daśāhaparamaṁ bhikṣuṇā atirekacīvarandhārayitavyaṁ| taduttarindhāreya nissargika pācattikaṁ|
2. kṛtacīvare hi bhikṣū hi uddhṛtasminkaṭhine ekarātraṁ pi cetbhikṣu trayāṇāṁ cīvarāṇāṁ manyatarānyatareṇa vipravaseya anyatra saṁghasamutīye nissargika pācattikam||
3. kṛtacīvare bhikṣu hi uddhṛtasminkaṭhine utpadyeya bhikṣusya akālacīvaramākāṁkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṁ pratigṛhṇītvā kṣipra meva taṁ cīvaraṁ kārāpayitavyaṁ| kārāpayato ca tasya bhikṣūsya taṁ cīvaraṁ na paripūreya māsa paramantena bhikṣuṇā taṁ cīvaraṁ nikṣipitavyaṁ| ūnasya pāripūrīye santīye pratyāśāye taduttarinnikṣipeya santīye vā a santīye vā pratyāśāye nissargika pācattikam|
4. yo punabhikṣūranyātikāye bhikṣuṇīye cīvaraṁ pratigṛhṇeya anyatra parivarttakena nissargika pācattikam||
5. yo punabhikṣuranyātikāye bhikṣuṇīye purāṇacīvaradhovāyeya vā raṁjasyeya vā ākothopeya vā nissargika pācattikam|
6. yo punabhikṣuranyātakaṁ gṛhapatiṁ vā gṛhapatiputraṁ vā cīvaraṁ yāceya anyatrasamaye nissargika pācattikam||
tatrāyaṁ samayo acchinnacīvaro bhikṣūṁ bhavati| ayamatrasamayo|
7. acchinnacīvareṇa bhikṣuṇā kṣamate anyātakaṁ gṛhapatimvā gṛhapatiputraṁ vā cīvaraṁ yācituṁ| tamenamabhibhāṣto sammato saṁbahule hi cīvare hi pravāreya tathā pravāritena bhikṣuṇā santarottaraparamaṁ cīvaraṁ sādayitavyaṁ taduttariṁ sādiyeya nissargika pācattikam||
8. bhikṣuṁ kho punaruddiśya anyatareṣāṁ dvinnāṁ gṛhipatikānāṁ cīvare cetāpanānyaḥ anyāni upasaṁskṛtāni bhavanti pratisaṁcetayitāni ime hi vayaṁ cīvaracetāpane hi civaraṁ cetāpayitvā itthannāmaṁ bhikṣuṁ cīvareṇācchādayiṣyāmaḥ| tatra ca bhikṣuḥ pūrvve apravārito upasaṁkramitvā vikalpamāpadyeya sādhu kho puna yūyaṁ māyuṣmanto ime hi cīvaracetāpane hi cīvaraṁ cetāpayitvā itthaṁ nāmaṁ bhikṣuṁ cīvareṇācchādetha| evaṁrūpeṇa ca ubhau pi sahitau ekena kalyāṇakāmatāmupādāya pratiniṣpanne cīvare nisarggika pācattikam||
9. bhikṣuṁ kho punaruddiśya anyatareṣāṁ dvinnāṁ gṛhapatikasya gṛhapatinīye ca pratyeka cīvaracetāpanāni pratisaṁskṛtāni bhavanti pratisaṁcetāpitāni ime hi vayaṁ pratyeka cīvaracetāpane hi pratyekaṁ pratyekaṁ cīvaraṁ cetāpayitvā itthaṁ nāmaṁ bhikṣuṁ pratyekaṁ pratyekaṁ cīvareṇācchādayisyāmaḥ| tatra ca bhikṣuḥ pūrvva apravārito upasaṁkramitvā vikalpamāpadyeya sādhu kho punastamāyuṣman tvaṁ ca bhagini ime hi pratyeka cīvara cetāpanehi pratyekaṁ cīvaraṁ cetāpayitvā ityaṁ nāmaṁ bhiṁ pratyekaṁ cīvareṇācchādetha| evaṁ rūpeṇa vā evaṁ rūpeṇa vā ubhau pi sahitau| ekena kalyāṇakāmatāmupādāya pratiniṣpanne cīvare nissargika pācattikam||
10. bhikṣu kho punaruddiśya anyataro rājā vā rājabhogyo vā dūtena cīvarace tāpanāni preṣeya so bhikṣustenopasaṁkramitvā taṁ bhikṣumevaṁ vadeya imāni khalvāryamuddiśya itthannāmena rājñā ca rājabhojyena vā dūtena cīvaracetāpanāni preṣitāni tāni āryo pratigṛhṇātu| tena bhikṣuṇā so dūto evamasya vacanīyo na kho punarāyuṣman kṣamate bhikṣusya cīvare cetāpanāni pratigṛhṇītuṁ| cīvarantu vayaṁ pratigṛhṇāmaḥ kālena samayena kalpikaṁ dīyamānaṁ| evamukto so dūto taṁ bhikṣumeva vādayanti| punarārya kecidbhikṣuṇāṁ vaiyāpṛtyaṅkaroti| ākāṁkṣāmaṇe na bhikṣuṇā santā vaiyāpṛtyaṁkaraṁ vyapadiśitavyāḥ| ārāmikā vā ete āyuṣman bhikṣuṇā vaiyāpṛtyaṁkarāye bhikṣuṇāṁ vaiyāpṛtyaṁ karonti| evamukto so dūto yena vaiyāpratyaṁkarāstenopasaṁkramitvā tanvaiyāpratyaṁkarānevaṁ vadeya sādhu kho puna yūyamāyuṣmanto vaiyāpratyaṁkarā ime hi cīvaracetāpane hi cīvaraṁ cetāpayitvā itthaṁ nāma bhikṣuṁ cīvareṇācchādetha| kālena samayena kalpikenānavadyena so ca dūto tānvaiyāpṛtyaṁkarān saṁjñāpayitvā yena so bhikṣustenopasaṁkramitvā bhikṣūmeva vadeya ye khalu āryeṇa vaiyāpṛtyaṁkarā vyapadiṣṭāste mayā saṁjñāptāstāmupasaṁkrameyāmi ācchādayiṣyanti| te cīvareṇa kālena samayena kalpikenānavadyo na ākāṁkṣamāṇena bhikṣuṇā cīvarānvikena te vaiyāpṛtyakarāstenopasaṁkramitvā te vaiyāpṛtyaṁkarāḥ| sakṛta dvitthikhutto tritthukhuto yācayitavyā vijñapayitavyāḥ| atho āyuṣmanto bhikṣusya cīvareṇa bhisakṛta dvikkhutto trikkhutto codayanto vijñāpayanto taṁ cīvaramabhiniṣpādeya ityetatkuśalannocedabhiniṣpādeya catukkhutto pañcakhutto ṣaḍkhutto paramantena bhikṣuṇā tūṣṇīṁ bhūtena uddeśe sthātavyaṁ| catukkhutto pañcakkhutto ṣaḍkkhatto paramaṁ tūṣṇībhūto uddeśe tiṣṭhanto taṁ cīvaramabhiniṣpādeya ityetatkuśalaṁ nocedabhiniṣpādeya taṁ duttayanto vācyāyamanto vātaṁ cīvaramabhiniṣpādeya abhiniṣpanne cīvare nissargika pācattikam| no cedabhiniṣpadeya yena setāni rājñā vā rājabhogyena vā itena cīvaracetāpanāni preṣitāni| tatra tena bhikṣuṇā svayaṁ vāganta vyaṁ| ito vā pratirūpo preṣayitavyo yāni kha āyuṣmanta hi itthaṁ nāmaṁ bhikṣūmuddiśya itena cīvaracetāpanāni preṣitāni na kha tāni tasya bhikṣusya kiñcidaththamkaronti| yuñjante yaḥ yathainaṁ sakaṁ dharmmā so vipraṇadhiśiṣyatīti iyamanusāmīcī|
uddānaṁ|| [1] daśāhaṁ [2] vipravāso [3] akāle ca [4] pratigraho [5] dhovanā [6] yācanā [7-8] ciravarasāntarottaraṁ dve ca [9] vikalpena [10] rājā ca| prathamo vaggaḥ||
11. yo punabhikṣuḥ śuddhakāṇakānāmeḍakalomānāṁnnavaṁ santhataṁ kārāpeya nissargika pācattikam||
12. navaṁ santhataṁ bhikṣuṇā kārāpayamāṇenaśuddhakāṇakānāmeḍakalomānāṁ dve bhāgā ādayitavyāstṛtīyo odātikānāṁ catuttho gocarikāṇāṁ taduttarimādiyeya nissargika pācattikam|
13. yo punabhikṣūḥ kauśeya miśrāṇāmeḍaka lomānānnavaṁ santhataṁ kārāpeya nisargika pācattikam||
14. navaṁ santhataṁ bhikṣuṇā kārāpayamāṇena prakāmaṁ ṣaḍvarṣāṇi dhārayitavyaṁ| tato ca bhikṣuḥ pratyottareṇa purāṇe santhataṁ visarjjayitvā vā avisarjjayitvā vā anyannavasanthataṁ kārāpeya kalyāṇakāmatāmupādeya anyatra samutīye nissargika pācattikam|
15. navaṁ santhataṁ niṣīdanaṁ bhikṣuṇā kārāpayamāṇena, tato purāṇasanthatāto samantātsugatavitastinā bhāgo ādayitavyo navasya duvvaṇṇīkaraṇātha tato ca bhikṣuranādāya navasaṁtthataṁ niṣīdanaṁ kārāpeya nisarggika pācattikam||
16. bhikṣusya kho punaradhyānamāgge pratipannasya utpadyea eḍakalomāni ākāṁkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṁ hṇipratigṛtvā sāmaṁ triyojanaparamaṁ harttavyamante anyasmihārake taduttariṁ hāreyamante vā amante vā anyasmihārake nisargika pācattikam|
17. yo puna bhikṣuranyātikāye bhikṣuṇīye eḍakalomāni dhovāyeya vā raṁjāyeya vā| vijaṭāpayed vā nissargika pācattikam|
18. yo punabhikṣuḥ svahastaṁ jātarūparajatamudgṛhṇayeya vā udgṛhṇāyeya antamasato iha nikṣipehīti vā vadeya| upanikṣiptaṁ vā sādiyeya niḥssargika pācattikam||
19. yo punabhikṣuranekavidhaṁ kraya vikrayaṁ vyavahāraṁ samāpadyeya saṁyyathīdaṁ imaṁ kriṇa ito kriṇa ettaka settake krīṇāhīti vā vadeya niḥsargika pācattikam||
20. yo punabhikṣuranekavidhaṁ jātarūparajatavikṛtivyavahāraṁ samāpadyeya niḥsargika pācattikam||
uddānaṁ| [11-12] śuddhakālakānāṁ dve bhāgā [13] kaiśeyamiśra [14] ṣaḍvarṣāṇi [15] niṣīdanaṁ [16] adhvānamāgo [17] vijaṭāpeya [18] svahastaṁ [19] krayavikraya [20] vikṛtivyavahāreṇa ||dvitīyo vagaḥ||
21. daśāhaparamaṁ bhikṣuṇā atirekapātraṁ dhārayitavyaṁ taduttariṁ dhāreya niḥssargika pācattikam||
22. yo punabhikṣū unapañcavandhanavaddhena pātreṇa anyaṁ navaṁ pātraṁ paryāyeya imātāmupādāya| tena bhikṣuṇā taṁ pātraṁ bhikṣūparyāye niḥsaritavyaṁ| yo tahi bhikṣū paryāye pātraparyanto bhavati| so tasya bhikṣusya anupradātavyo| evaṁ te āyuṣmānpātro bhārayitavyo yāvadbhedana [nissargika] pācattikam|
23. yāni kho punarimāni gilānapratipeṣaṇīyāni bhaiṣajāni bhavanti| saṁyyathīdaṁ sapistailamadhuphāṇitaṁ| evaṁ rūpāṇi gilānena bhikṣuṇāmakṛtyābhigṛhītāni kṣamate| saptāhaṁ sannidhikāraṁ paribhujitaṁ| santaśeṣannissaritavyaṁ| taduttaritavyaṁ taduttariṁ khādeya vā bhuṁjeya vā santaśeṣanna nissareya niḥssargika pācattikam|
24. yo punabhikṣubhikṣusya cīvaraṁ dattvā yathāduṣto doṣātkupito anādamāno ācchāndeya vā ācchāndāpeya vā āhara[ti] bhikṣucīvaraṁ na te dademīti vā vadeya niḥsargika pācattikam||
25. māso śeṣo grīṣmāṇomiti bhikṣuṇā varṣāśāṭikā cīvaraparyeṣitavyaṁ arddhamāso avaśiṣṭoti kṛtvā muṣitavyam|| tato ca bhikṣuḥ pratyāṁtareṇa varṣāśāṭikā cīvaraṁ paryepeya kṛtvā vāstāyeya niḥ sargika pācattikam|
26. yo punabhikṣūḥ svayaṁ yācikāya sūtrantantuvāyena cīvaraṁ dhunāyeya nissargika pācattikam||
27. bhikṣūṁ kho punaruddhiśya anyataro gṛhapatirvvā gṛhapatiputro vā tantuvāyena cīvaraṁ dhunāyeya te eva bhikṣūḥ pūvve apravārito upasaṁkramitvā vikalpamāpadyeya sādhu kho punastamāyuṣmannimaṁ cīvaramāyataṁ ca karohi vistṛtaṁ ca karohi suvuttaṁ ca karohi| sutacchitaṁ ca karohi suvilikhitaṁ ca karohi| appeva nāma vayaṁ pi tavakiñcideva mātrāmupasaṁharema| māṣakamvā| māṣakārddhamvā piṇḍapātramvā piṇḍapātrāhimvā| tatra ca so bhikṣurevaṁ vaditvā na kiñcidevamātrāmupasaṁhareya| māṣakamvā| māṣakārddhamvā| piṇḍapātramvā piṇḍapātrāhimvā| abhiniṣpanne cīvare nisargika pācattikam||
28. daśāhānāgataṁ kho punatremāsaṁ kārtikī pauṇṇamāsī utpadyeya bhikṣūsya ātyāyikaṁ cīvaramatyāyikaṁ manyamāno na bhikṣuṇā pratigṛhṇitavyaṁ| pratigṛhṇitvā yāvancīvaradānakālasamayaṁ nikṣipitavyaṁ| taduttariṁ nikṣipeya nisargika pācattikam|
29. upavarṣa kho punaḥ tremāsaṁ kārtikī pauṇṇamāsī bhikṣucāraṇyake śayanāsane viharanti| samaye sapratibhaye| saśaṁka sammate| ākāṁkṣamāṇena bhikṣuṇā trayāṇāṁ cīvarāṇāmanyatarānyataraṁ cīvaraṁ mantaragṛhe nikṣipitavyaṁ| syāttasyā bhikṣūsya kocideva pratyayo tasmāccīvarādvipravāsāya ṣaḍāhaparamantena bhikṣuṇā tasmāccīvarādvipravasitavyaṁ| taduttariṁ vipravaseya anyatra dīghīsamuteye nissarggika pācattikam|
30. yo punabhikṣū jānan sāṁdhikāṁ lābhaṁ saṁghe pariṇatamātmano pariṇāmeya nissargika pācattikam||
uddānaṁ| [21] pātra [22] bandhanaṁ [23] bhaiṣajña [24] mācchedo [25] varṣāśāṣṭikā [26-27] tantuvāyena dve [28] daśāhānāgata [29] mupavarṣa [30] pariṇāmanena tṛtīyo vagaḥ||
uddiṣtāḥ| kho punaḥ rāyuṣmanto triṁśanniḥsarggika pācattikā dharmmāstatrāyuṣmanto pṛcchāmikaccittha pariśuddhāḥ dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| tṛtiyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| pariśuddhātrāyuṣmanto yasmāttūṣṇīmevametaṁ dhārayāmi|
V. THE NINETY-TWO PACATTIKA DHARMAS.
ime kho punarāyuṣmanto dvānavatiṁ śuddhapācattikā dharmā anvarddhamāsaṁ sūtre prātimokṣe uddeśamāgacchanti|
1. saṁprajānamṛṣāvāde pācattikam|
2. omṛṣyavāde pācattikam|
3. bhikṣupiśunye pācattikam|
4. yo punabhikṣū jānaṁ saṁghasyāghokaraṇāni| dharmmeṇa vinayena vihitāni vyupaśāntāni punaḥ karmmāya ukhoṭeya idaṁ punaḥ karmmakarttavyaṁ bhaviṣyatīti etadeva pratyayaṁ kṛtvā ananyamimantasya bhikṣūsya ukhoṭanaṁ pācattikam|
5. yo punabhikṣurakalpiyakāro mātṛgrāmasya dharmadeśeya uttaricchahi pañcāhi vācāhi anyatra vijñapuruṣa pudgalena pācattikam|
6. yo punabhikṣūranupasaṁpannaṁ pudgalaṁ padaśo dharmmavāceya pācattikam|
7. yo punabhikṣuranupasaṁpannasya pudgalasya santike ātmopanāyikamuttarimanuṣyadharmmamalamāryajñānadalanaṁ dviśeṣādhigamampratijāneya iti jānāmi iti paśyāmīti bhūmi tasmiṁ pācattikam||
8. yo punabhikṣūrjjānan bhikṣūsya dūthūllāmāpattimanupasaṁpannasya pudgalasya santike āroceya anyatra kṛtaye prakāśanāsammutīye pācattikam|
9. yo punabhikṣurjñānasāṁdhike lābhe bhājīyamāne pūrvve samanujo bhūtvā paścātkhiyā dharmmamāpadyeya yathāsaṁstutamevāyuṣmanto yānaṁ sāṁdhikaṁ lābhaṁ saṁghe pariṇataṁ pudgalo pudgalasya pariṇāmayatīti pācattikam||
10. yo punabhikṣūranvarddhamāsaṁ sūtre prātimokṣe uddiśyamāne evaṁ vadeya kiṁ punarāyuṣmanto ime hi kṣudrāśca kṣūdre hi śikṣāpade hi uddiṣte hi yāvadeva bhikṣuṇāṁ kaukṛtyāya vighātāya vilekhāya saṁvarttatīti śikṣāvigarhaṇapācattikam||
uddānam| [1] mṛṣā [2] omṛṣya [3] peśunya [4] ukhoṭana [5] dharmmedeśanā [6] padaśo [7] viśeṣaṇa [8] mārocanā [9] yathāsaṁstuta [10] vigarhaṇena| prathamo vaggaḥ||
11. bījagrāmabhūtagrāma pātāpanake pācattikam||
12. anyavāda vihiṁsanake pācattikam||
13. odhyāyana kṣīyanake pācattikam||
14. yo punabhikṣūḥ sāṁdhike bhikṣuvihāre adyavakāśe mañcamvā pīṭhamvā viśikaraṁmvā caturagrakaṁ vā kuccamvā bimbohanamvā prajñāyeyatvā vā| prajñāyāyatvā vā tato prakramanto na udvareya vā na udvarāyeya vā anāmantrayitvā vā prakrameya pācattikam||
15. yo punabhikṣūḥ sāṁdhike bhikṣuvihāre antośayyāṁ prajñāyetvā prajñayāyetvā [vā]| tato prakramanto na udvareya vā na udvarāyeya vā anāmantrayitvā vā prakrameya pācattikam||
16. yo punabhikṣū bhikṣūsya duṣto duṣānkupito anāttamano sāṁdhikā bhikṣuvihārā bhikṣūnnikaḍheya vā nikaḍhḍhāyea vā antamasato nihi bhikṣūti vā vādeya pācattikam||
17. yo punabhikṣu sāṁdhike bhikṣūvihāre jānanbhikṣūṇāṁ pūrvvaprajñaptā hi śayyāṁ hi paścādagatvā madhye śayyāṁ prajñāyeya yasyodvahiṣyati so prakramiṣyatīti etadeva pratyayaṁ kṛtvā ananyamimaṁ tasya bhikṣūsya udvāhana pācattikam||
18. yo punabhikṣūḥ sāṁdhike bhikṣūvihāropari vaihāyasaṁ kuṭikāye āhatya pādake maṁce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikam||
19. yo punabhikṣūjjānansaprāṇakenodakena tṛṇaṁ vā mṛttikāṁ vā siṁceya vā siṁcāyeya vā pācattikam||
20. mahallakaṁ bhikṣuṇā vihāraṁ chādāpayamānena yāvadvārakoṣā agalapratiṣṭhāna mālokasandhiparikarmmamupādāya dve vā trayo vā cchādanaparyāyā adhiṣṭhihitavyāḥ| alpaharite sthitena taduttariṁ adhiṣṭhiheya alpaharite sthitopi pācattikam||
uddānaṁ [11] bījaṁ [12] anyavādaṁ [13] udhyāyanaṁ [14] mañca [15] sayyā [16] nikaṭṭanaṁ [17] pūrvvopagataṁ [18] vaihāyasaṁ [19] udaka [20] cchādanena|| dvitīyovagaḥ||
21. yo punabhikṣū asammato bhikṣuṇīmovadeya pācattikam|
22. sammatovāpi bhikṣūḥ bhikṣūṇīmovadeya vikāle astaṁgate sūye anūhate aruṇe pācattikam||
23. yo punabhikṣū ovādaprekṣo bhikṣuṇī upāśrayamupasaṁkrāmeya santaṁ bhikṣūmanāmantrayitvā anyatra samaye pācattikam||
tatrāyaṁ samayo gilānābhikṣuṇī ovaditavyāḥ anuśāsitavyāḥ bhavati ayamatrasamayo||
24. yo punabhikṣū bhikṣumaivaṁ vadeya āmiṣaheto āyuṣmanbhikṣū bhikṣūṇīṁ ovadatīti pācattikam||
25. yo punabhikṣū bhikṣūṇīya sārdhameko ekāeraho niṣadyāṁ kalpeya pācattikam||
26. yo punabhikṣū bhikṣūṇīyasārdhaṁ saṁvidhāya adhvānamāgaṁ pratipadyeya antamasato grāmāntaraṁ pi anyatrasamaye pācattikam|| tatrāyaṁ samayo māgo bhavati| sabhayo sapratibhayo sāsaṁkasammaṁto ayamatra samayo|
27. yo punabhikṣu bhikṣuṇīyasārdhaṁ saṁvidhāya ekanāvāṁ abhiruheya urddhagāminīmvā adhogāminīmvā anyatra tiryāttaraṇāya pācattikam||
28. yo punabhikṣū anyātikāye bhikṣuṇīye cīvaraṁ dadyādanyatra patuntakena pācattikam||
29. yo punabhikṣuranyātikāye bhikṣuṇīye cīvaraṁ sīveya vā sīvāyeya vā pācattikam||
30. yo punabhikṣūrjānanbhikṣuṇī paripācitaṁ pinḍapātraṁ paribhuṁjeya anyatra pūrvvegṛhī samārambhe pācattikam||
udyānaṁ|| [21] asammato [22] sammatorapi [23] ovādo [24] āmiṣaṁ [25] niṣadyāca [26] adhvānamārgo [27] nāvā ca [28] deti| [29] sīveti [30] paripācanena|| tṛtīyo vargaḥ||
31. ekāhaparamaṁ bhikṣuṇā agilānena avasathapinḍapātro paribhuṁñjitavyā taduttariṁ paribhuṁjye pācattikam||
32. paramparābhojane anyatra samaye pācattikam|
tatrāyaṁ samayo| gilānasamayo cīvaradānakālasamayo ayamatra samayo|
33. yo punabhikṣurbhuñjāvīpravārito utthito āsanāto anatiriktaṁ kṛtaṁ khādanīyaṁ vā bhojanīyaṁ vā khādeya vā bhuṁñjeya vā pācattikam||
34. yo punabhikṣujānanbhikṣū bhuktāvipravāritamutthitamāsanāto āsādanāprekṣo anatiriktakṛtena khādanīyena vā bhojanīyena vā upanimantreya ehi bhikṣu khādārhaṁ bhuṁjāhīti vā vadeya bhuktasmiṁ pācattikam||
35. yo punabhikṣūradinnamapratigrāhitaṁ mukhadvārikamāhāramāhāreya anyatrodaka dantapoṇe pācattikam||
36. vikālābhojane pācattikam|
37. sannidhekāra bhojane pācattikam|
38. bhikṣuṁ kho punaḥ kūle hi upasaṁkrāntaṁ pravāretsupūvehi vā manthe hi vā tathā pravāritena bhikṣuṇā yāvantripātrapūraparamaṁ tato pratigṛhṇitavyaṁ| pratigṛhṇitvā vahirdvānīharitavyaṁ vahirdvānīharitvā agilānake hi bhikṣū hi sārdhaṁ samvibhajitvā khāditavyaṁ bhuṁjitavyaṁ taduttariṁ pratigṛhṇitvā vahirdvānīharitvā agilānake hi bhikṣū hi sārddhaṁ samvibhajitvā vā asaṁvibhajitvā vā khādeva vā bhuṁjeya vā pācattikam|
39. yāni kho punarimāni praṇītasammatāni bhojanāni bhavanti saṁyyathīdaṁ sarpistilaṁ madhuphāṇitaṁ dugdhaṁ dadhi matsyaṁ māsaṁ yo punabhikṣūrevaṁ rūpāṇi praṇītasammatāni bhojanāni ātmātvāya agilāno kūle hi vijñepetvā vā vijñāpayetvā vā khādeya vā bhuṁjeya pācattiṁkam|
40. gaṇabhojane anyatrasamaye pācattikaṁ|
tatrāyaṁ samayo gilānasamayo cīvaradānakālasamayo adhvānagamanasamayo nāvābhirohaṇasamayo mahāsamayo śravaṇabhuktaṁ ayamatrasamayo|
udyānaṁ| [31] āvasatho [32] paramparā [33] pravāraṇā [34] āsadanā [35] adinnaṁ [36] vikālaṁ [37] saṁnidhiṁ [38] manthāṁ [39] vijñaptiḥ [40] gaṇabhojanena|| caturtho vargaḥ||
41. yo punarbhikṣurātmārthāya agilāno kṣobhisminvitāpanā prokto| tṛṇaṁ vā kāṣṭhaṁ vā gomayaṁ vā sakalikāṁvā oṣamvā saṁkāramvā ādapaheya vā ādahāyeya vā anyatra samaye pācattikam|
42. yo punarbhikṣuranupasaṁpannena pudgalena sārddhaṁ uttari dvirātraṁ trirātraṁ vā sahagāraśayyāṁ kalpeya pācattikam|
43. yo punarbhikṣurbhikṣūṇāṁ karmaṇācchandandatvā paścādduṣṭo doṣānkupito anāttamano evaṁ vadeya adinnaṁ me cchando durddinno me cchando akṛtānyetāni karmāṇi duṣkṛtānyetāni karmāṇi nāhame teṣāṁ karmaṇācchandaṁ demīti vadeya pācattikam||
44. yo punabhikṣū bhikṣūmevaṁ vadeya ehi tvaṁ māyuṣmāngrāmaṁ pinḍāya praviśiṣyāmaḥ| ahañca te tatra kiñcidāpayiṣyaṁ| so tatra tasya kiñcidāpayitvā vā adāpayitvā vā paścādudyojanaṁ prakṣo evaṁ vadeya gaccha tvamāyuṣmanname tvayā sārdhaṁ phāsu bhavati kathāya vā niṣadyāya vā| ekasyai ca mama phāsu bhavati| kathāya vā niṣadyāya vā etadeva pratyeyaṁ kṛtvā ananyamimantasya bhikṣusya udyojana pācattikam|
45. yo punabhikṣu bhikṣūnevaṁ vadeya tathāhamāyuṣmānto bhagavatā dharmmandeśitamājānāmi yathā ye ime antarāyikā dharmā uktā bhagavatā tānpratisevato vā nālamantarāyāya| so bhikṣū bhikṣū hi evamasya vacanīyo mā āyuṣmannevamvada mā bhagavantam ācakṣa| asatā buddhyāhī tena antarāyikā evamāyuṣma ndharmāḥ samānā antarāyikā dharmā uktā bhagavatā alañca punastān pratisevato antarāyāya| evaṁ ca so bhikṣu bhikṣuhi vucyamāno taṁ vastuṁ pratinissareya ityetaṁ kuśalānno ca pratinissareya| so bhikṣu bhikṣuhi yāvantṛtīyakaṁ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissagāya yāvantṛtīyakaṁ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṁ vastuṁ pratinissareya ityetaṁ kuśalaṁ no ca pratiniḥsareya so bhikṣūḥ samagreṇa saṁghena ukṣipitavyo imaṁ tasya bhikṣusya ukṣepaṇa pācattikam||
46. yo puna bhikṣurjānanbhikṣu tathā ukṣiptaṁ samagreṇa saṁghena dharmeṇa vinayena yathāvādiṁ tathā kāritāṁ pāpikāṁ dṛṣṭiṁ apratinissaraṇaṁ taṁ akṛtānudharmmaṁ sabhuṁjeya vā saṁvaseya vā sahagāraśayyāmvā kalpeya pācattikam|
47. śramaṇuddeśopi cedevaṁ vadeyaṁ ta thāhamāyuṣmānto bhagavatā dharmadeśitamājānāmi yathā ye ime antarāyikā kāmā uktā bhagavatā tānpratisevato nālamantarāyāya so śramaṇuddeśo bhikṣūhi evamasya vacanīyo mā āyuṣman śramaṇuddeśa evamvada mā bhagavantamasyācakṣa asatādudgṛhītena antarāyikā evāyuṣmanśramaṇuddeśakāmāḥ| samānā antarāyikāḥ kāmā uktā bhagavatā alaṁ ca punastānpratisevato antarāyāya| evañca so śramaṇuddeśo bhikṣū hi vucyamāno taṁ vastu pratiniḥsareya ityetaṁ kuśalanno ca pratinissareyasto śramaṇuddeśo bhikṣūhi yāvantṛtīyakaṁ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratiniḥssagāya yāvantṛtīyakaṁ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṁ vastuṁ pratiniḥsareya ityetaṁ kuśalanno ca pratiniḥsareyaḥ so śramaṇuddeśo bhikṣū hi nāśayitavyo adyadagreṇa te āyuṣman śramaṇuddeśa na caiva so bhagavānastathāgato(?)rhansamyak saṁbuddhe śāstāvyapadiśitavyo yaṁ pi ca dāni labhasi bhikṣūrhi sārdhaṁ dvirātraṁ vā trirātramvā sahagāraśayyāṁ sāyite adyadagreṇa nāsti gacchanasya cala prapalāhi| yo punabhikṣū jānantathārmaśitaṁ śramaṇuddeśaṁ yathāvādīntathā kāritāṁ pāpikāṁ dṛṣṭimapratiniḥsarantaṁ akṛtānudharmma upasthāye vā upalāyeya vā saṁbhuṁjeya vā saṁvaseya vā sahagāraśayyāṁ vā kalpeya pācattikam|
48. navacīvaralābhinā bhikṣuṇā trayāṇāmduvarṇīkaraṇānāmanyatarānyataraṁ durvvaṇṇīkaraṇasādayitavyaṁ| nīlamvā kardamamvā kālaśyāmanvā tato ca bhikṣūranādāya navaṁ cīvaraparibhuṁjeya pācattikam|
49. yo punarbhikṣūranyatra adhyārāme vā adhyāvasathe vā| ratanamvā ratanasaṁmatamvā udgṛhṇāya vā udgṛhṇāyeya vā pācattikam| ākāṁkṣamāṇena bhikṣuṇā ratanamvā ratanasammatamvā| adhyārāme vā adhyāvasathe vā udgṛhṇītavyaṁ vā udgṛhṇāyayitavyaṁ vā yasya bhaviṣyati so hariṣyatīti etadevapratyayaṁ kṛtvā ananyamiyamatrasāmīcī|
50. anvarddhamāsaṁ snānamuktaṁ bhagavatā anyatrasamaye pācattikam|
tatrāyaṁ samayo dvyarddho māso śeṣe grīṣmāṇāmvarṣāṇāṁ ca purimo māso ityete ardhātīya māsaḥ paridāhakālasamayo adhvānagamanakālasamayo gilānasamayo karmasamayo vātasamayo vṛṣṭisamayo ayamatrasamayoḥ|
udyānam|| [41] kṣobhiḥ [42] sahagāra [43] cchandam [44] udyojanā [45-46-47] trayo'ntarāyikā [48] akṛtakalpam [49] ratanaṁ [50] snānena|| pañcamo vaggaḥ||
51. yo punabhikṣu jānia prāṇakamudakaṁ paribhuṁjeya pācattikam|
52. yo punabhikṣū avelaka sya vā avelikāya vā parivrājakasya vā parivrājakāye vā svahastaṁ khādanīyamvā bhojanīyamvā dadyātpācattikam||
53. yo punabhikṣū jānantaṁ bhojanīye kule anupakhajjāsane niṣadyāṁ kalpeya pācattikam||
54. yo punabhikṣu jania bhojanīye kule praticchannāsane niṣadyāṁ kalpeya pācattikam||
55. yo punabhikṣurudyaktāṁ se nāmdarśanāya gaccheya pācattikam|
56. syāttasya bhikṣusya kvacideva pratyayosanāyāṅgamanāya dvi[rā] tramvā trirātramvā tena bhikṣuṇāsenāyāṁ vasitavyaṁ taducarīṁ vaseya pācattikam||
57. tatrāpi ca bhikṣu dvirātramvā trirātramvā senāyāṁ vasamāno āyūhikamvā niyūhikaṁmvā aneka vyūhamvā dhvajāmvā śīrṣamvā darśanāya gaccheya pācattikam||
58. yo punabhikṣu bhikṣuṁ prahareya pācattikam|
59. yo punabhikṣu bhikṣusya talaśaktikāmāvarjeya pācattikam||
60. yo punarbhikṣu jānan bhikṣūsya dusthūlāmāpattiṁ kṛtamavyācīṇṇāṁ cchādeya so na pareṣāmāroceya kinti semāpare jānanneti avadya praticchādane pācattikam|
udyānaṁ|| [51] saprāṇakam [52] avelako [53] anupakhajjaṁ| [54] pratichannāsanaṁ [55-56-57] senāyāṁ [58] praharati [59] talaśaktikā [60] praticchādanena|| ṣaṣṭho vaggaḥ||
61. yo punabhikṣu saṁcintya tiryagyonigataṁ prāṇinaṁ jīvitād vyaparopeya pācattikam|
62. yo punabhikṣu bhikṣusya saṁcintya kaukṛtyamupasaṁhareya kintisa muhūrttampi aphāsu bhavediti pācattikam||
63. yo punarbhikṣū bhikṣūsya vā bhikṣuṇīye vā śrāmaṇerasye vā śrāmaṇerīye vā śikṣamāṇāye vā cīvaramdatvā apratyuddhareya paribhuṁjeya apratyuddhāraparibhoge pācattikam||
64. yo punarbhikṣū bhikṣūsya pātriṁ vā cīvaraṁ vā niṣīdanaṁ vā sūcīvigrahamvā apaniheyamvā apanihāyeya vā antamasato hāsyāñcāpi pācattikam||
65. yo punabhikṣū bhikṣūṁ bhīṣeya pācattikam
66. udake hastasammardanāt pācattikam||
67. aṅgalipracodanāt pācattikam||
68. yo punabhikṣū mātṛgrāmeṇa sārddhaṁ saṁvidhāya adhvānamārgaṁ pratipadyet antamasato grāmāntaraṁ pi pācattikam||
69. yo punarbhikṣū mātṛgrāmeṇa sārddhaṁ sahagāraśayyāṁ kalpeya pācattikam||
70. yo punarbhikṣū mātṛgrāmeṇa sārddhaṁ eko ekāyaraho niṣadyāṁ kalpeya pācattikam||
udyānam| [61] saṁcintya [62] kaukṛtya [63] mapratyuddharitya [64] kāpaniheya [65] bhiṣeya [66] udake [67] aṁgulī [68] saṁvidhāya [69] sahagāra [70] niṣadyāya|| saptamo vaggaḥ||
71. yo punarbhikṣū jānantaṁ unaviṁśativarṣaṁ pudgalaṁ bhikṣu upasaṁpādeya so ca pudgalo anupasaṁpanno te ca bhikṣū gārhyāṁ imaṁstathā bhikṣuṇāgarhaṇaṁ pācattikam||
72. yo punarbhikṣū jānanstainyasārdhena sārdhaṁ saṁvidhāya adhvānamārgaṁ pratipadyeya antamasato grāmāntaraṁ pi pācattikam|
73. yo punarbhikṣū svahastapṛthvīm khaneya vā khanāyeya vā antamasato iha khanehīti evaṁ vadeya pācattikam||
74. cāturmāsikaṁ bhikṣuṇā pratyeka pravāraṇā sādayitavyā taduttariṁ sādiyeya anyatra punaḥ pravāraṇāye anyatra yāvajjīvikāye pācattikam||
75. yo punarbhikṣū bhikṣū hi evaṁ vucyamāno ime hi te āyuṣman pañca hi āpattikāye anadhyāvācāya śikṣā karaṇīyeti| so bhikṣū tāṁ bhikṣunevaṁ vadeya na yāvadahamāyuṣmantānāṁ vacanena śikṣiṣyaṁ yāvadahaṁ na drakṣyāmi svavirānbhikṣūn sūtradharān vinayadharān mātṛkādharān madhyamānbhikṣūn sūtradharānvinayadharān mātṛkādharān navakānbhikṣū sūtradharān vinayadharān mātṛkādharānnatāṁstāvadahamupasaṁkramya paripṛṣṭhiṣyaṁ paripraśnī kariṣyanti pācattikam|| śikṣyakāmena bhikṣuṇā ājñātavyamupalakṣitavyamupadhārayitavyam||
76. surāmaireya madyapānaṁ pāpacattikam|
77. bhikṣunādarye pācattikam|
78. yo punarbhikṣū bhikṣū hi kalahajāte hi bhanḍana jāte hi vigrahavivādāpanne hi viharante hi upaśrotrasthāne tiṣṭheya yaṁ ete vadiṣyanti taṁ śrutvā upasaṁhariṣyāmīti| etadeva pratyayaṁ kṛtvā ananyamimantasya bhikṣūsya upaśrotrasthāne pācattikam||
79. yo punabhikṣūḥ saṁghe viniścayakathā hi varttamānā hi utthāyāsanātprakrameya santaṁ bhikṣūmanāmantrayitvā anyatra tathārūpe atyāyike karaṇīye pācattikam||
80. yo punabhikṣū āraṇyake śayyāsane viharanto vikāle grāmaṁ praviśeya santaṁ bhikṣūmanāmantrayitvā anyatra tathārūpe atyāyike karaṇīye pācattikam||
uddānaṁ|| [71] ūnaviṁśati [72] stainyasārdhaṁ [73] pṛthivī [74] pravāraṇā [75] na śikṣiṣyaṁ [76] madyapāna [77] manādaryaṁ [78] mupaśrotra [79] viniścaya [80] āraṇyakena|| aṣṭamo vaggaḥ||
81. yo puna bhikṣū sabhakto samāno pūve bhaktaṁ paścādbhaktaṁ vā kuleṣu cāritramāpadyeya santaṁ bhikṣumanāmantrayitvā anyatra samaye pācattikam||
tatrāyam samayo cīvaradānakālasamayo ayamatrasamayo||
82. yo punabhikṣū rājñāḥ kṣatriyasya mūrdhā abhiṣiktasya janapadasthāmavīryaprāprasya antaḥpuraṁ praviśeyāniṣkrānte rājāne aniṣkrānte antaḥpure aniggate hi ratane hi antamasato indrakīlampi atikrameya pācattikam||
83. yo punabhikṣū dantamayamvā asthimayamvā śṛṅgamayamvā suvaṇṇamayamvā rūpyamayamvā ratanamayamvā sūcīvigrahaṁ kārāpeya bhedana pācattikam||
84. mañcamvā pīṭhamvā bhikṣuṇā kārāpayamāṇena sugatāṣṭāṅgulapramāṇāḥ pādakāḥ kārāpayitavyāḥ| anyatrāṭṭanīye taduttariṁ kārāpeya cchedana pācattikam||
85. yo punabhikṣū tūla saṁstṛte maṁce vā pīṭhe vā abhiniṣīdeya vā abhipadyeya vā uddāla na pācattikam||
86. niṣīdanaṁ bhikṣuṇā kārāpayamāṇena prāmāṇikaṁ kārāpayitavyam| tatredaṁ pramāṇaṁ dīrghaśo dve vitastīyo sugatavitastinā tiryag rddhamanyatra daśavitasti kaṁ taduttariṁ kārāpeya cchedana pācattikam||
87. kanḍumapraticchādanaṁ bhikṣuṇā kārāpayamāṇena prāmāṇikaṁ kārāpayitavyaṁ| tatredaṁ pramāṇaṁ dīrghaśo catvāri vitastīyo sugatavitastinā tiryagdve taduttariṁ kārāpeya cchedanapācattikam||
88. varṣāśāṣṭikā bhikṣuṇā kārāpayamāṇena prāmāṇikā kārāpayitavyā tatredaṁ pramāṇaṁ dīrghaśo ṣaḍvitastīyo sugatavitastinā tiryag rddhatīyaṁ| taduttariṁ kārāpeya cchedana pācattikam||
89. yo punabhikṣū sugatacīvarapramāṇaṁ cīvaraṁ kārāpeya kiñcitasya bhagavate tathāgatasyārhataḥ samyak saṁbuddhasya sugatasya sugatacīvarapramāṇaṁ dirghaśo nava vitastīyo sugatavitastinā tiryaka ṣaḍ idantasya bhagavato tathāgatasyārhataḥ samyak saṁbuddhasya sugatasya sugatacīvarapramāṇaṁ tato vā punaruttariṁ kārāpeya cchedana pācattikam||
90. yo punabhikṣū bhikṣūsya dusto doṣānkupito anāttano amulakena saṁghātiśeṣeṇa dharmmeṇānudhvaṁseya pācattikam||
91. yo punabhikṣū jānan sāṁdhikaṁ lābhaṁ saṁghe pariṇataṁ pudgalo pudgalasya pariṇāmeya pācattikam||
92. yo punabhikṣūranvarddhamāsaṁ sūtre prātimokṣe uddiśyamāne evaṁ vadeya adya punarahaṁ jānāmi idānīṁ punarahaṁ jānāmi ayampi dharmo sūtrāgato sūtraparyāpanno anvarddhamāsaṁ sūtre prātimokṣe uddeśamāgacchati yāvadahannajānāmi tāvannāstīthaṁ makṣamāpattirjānea ca te bhikṣū taṁ bhikṣūm sakṛtdvitthikkhutto trikkhutto āgatapūrvvaṁ pi sannidhapūrvvaṁ pi kaḥ punarvvādo bahuśo nāsti kho punastasya bhikṣūsya ajñānena muktiḥ| atha iyāṁpi ca so bhikṣūrāpattimāpanno tu kṣiprameva yathādharmmaṁ yathāvinayaṁ kārāpayitavyo uttariṁ saṁmohamāpādayitavyo tasya te āyuṣman lābhādurlabdhāyastvaṁ anvarddhamāsaṁ sūtre pratimokṣo uddiśyamānenāsthīkṛtvā na manasi kṛtvā na sarvvacetasā samanvāhṛtya avahitaśroto sankṛtya dharmaśṛṇoṣīti imantasya bhikṣūsya sammohanayā pācattikam||
uddānam|| [81] sabhakto [82] rājño [83] sūcīgṛhaṁ [84] mañca [85] tūla [86] niṣīdanaṁ [87] kanḍu [88] varṣāśāṣṭikā [89] sugatacīvara [90] mabhyākhyānaṁ [91] pariṇāmana [92] majñānakena|| navamo vaggaḥ||
vaggāṇāmuddānaṁ [1] mṛṣā [2] bījaṁ [3] asammato [4] ekāhaparamo [5] kṣobhi [6] saprāṇakaṁ [7] sañcintya [8] unaviṁśati [9] sabhaktakena|| navamaḥ uddiṣṭāḥ||
kho punarāyuṣmanto dvānavati śuddhapācattikā dharmmāstatrāyuṣmanto pṛcchāmi kaccittha pariśuddhā dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāttūṣṇīṁ mevametandhārayāmi|
VI. THE FOUR PRATIDESANIYA DHARMAS.
ime kho punarāyuṣmanto catvāraḥ pātideśanikā dharmā anvarddhamāsaṁ sūtre prātimokṣe uddeśamāgacchanti|
1. yo punabhikṣu āraṇyake śayanāsane viharanto pūrvve apratisamveditaṁ vahidvā apratigṛhītamantevāsa vastusminnagilāno svahastaṁ khādanīyamvā bhojanīyamvā pratigṛhṇitvā khādeya vā bhuñjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṁ| asaṁpreyamme āyuṣman gārhyamprātideśanikaṁ dharmmamāpanno taṁ dharmapratideśayāmi ayaṁ dharmmo prātideśaniko||
2. yo punabhikṣuranyātikāye bhikṣuṇīye antaragṛhaṁ praviṣtāye agilāno svahastaṁ khādanīyaṁ vā bhojanīyamvā pratigṛhṇitvā khāde ya vā bhuñjeya vā bhuktā vinā tena bhikṣuṇā pratideśayitavyaṁ| asaṁpreyamme āyuṣman gārhyampratideśanikaṁ dharmmamāpanno taṁ dharmmaṁ pratideśayāmi| ayaṁ pi dharmmo prātideśaniko|
3. bhikṣu kho punarantaragṛhe nimantritakānmuñjanti tatra ca bhikṣuṇī viśvāsamānarūpāsthitā bhavati so evamāha iha odanaṁ dehi iha sūpaṁ dehi iha vyañjanaṁ dehīti vadeya sarvehi te bhikṣū hi sā bhikṣūṇī evamasya vacanīyā| āgamaya tāvattvaṁ bhagini yāvadbhikṣū bhuñjantīti ekabhikṣū pi ca tāṁ bhikṣuṇīnnevaṁ vadeya| āgamaya tāvattvaṁ bhagini yāvadbhikṣū bhuñjantīti bhuktāvīhi te hi bhikṣu hi pratideśayitavyaṁ| asaṁpreyamme āyuṣman gārhyampratideśanikaṁ dharmamāpanno taṁ dharmaṁ pratideśayāmi| ayampi dharmmo pratideśaniko||
4. yāni kho punarimāni śikṣasammatā ni kulāni bhavanti| tatra ca bhikṣūḥ pūrvve apravārito upasaṁkramitvā svahastaṁ khādanīyaṁ vā bhojanīyaṁ vā pratigṛhṇitvā khādeya vā bhuṁjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṁ| asaṁpreyamme āyuṣman gārhyaṁ pratideśanikaṁ dharmamāpanno taṁ dharmaṁ pratideśayāmi| ayaṁ pi dharmo pratideśaniko||
uddānam|| [1] āraṇyaka [2] mantaragṛhe [3] bhikṣū ca nimantritakāḥ [4] śaikṣasammatena catvāraḥ uddiṣṭāḥ||
kho punarāyuṣmanto catvāraḥ prātideśanikā dharmāstatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṁ dhārayāmi|
VII. THE SIXTY-SEVEN SAIKSA DHARMAS.
ime kho punarāyuṣmano sātireka pañcāṣaḍ śikṣādharmmā anvarddhamāsaṁ sūtre prātimokṣe uddeśamāga cchanti|
1. parimaṇḍalannivasanaṁ nivāsayiṣyāmīti śikṣā karaṇīyā|
2. parimaṇḍalaṁ cīvaraṁ prāvariṣyāmīti śikṣākaraṇīyā|
3. svasaṁvṛto antaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
4. na ukṣiptakṣūrantaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
5. alpaśabdo antaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
6. na ujhaggīkāya antaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
7. na oguṇṭhikāya antaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
8. na ukṣiptikāya antaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
9. na ukkuṭṭikāya antaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
10. na khambhakṛto antaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
11. na kāyapracālakamantaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
12. na śīrṣapracālakamantaragṛhamupasaṁ kramiṣyāmīti śikṣākaraṇīyā|
13. na bāhuvikṣepakamantaragṛhamupasaṁkramiṣyāmīti śikṣākaraṇīyā|
uddānam [1] nivasanaṁ [2] prāvaraṇaṁ [3] susaṁvṛto [4] cakṣūḥ [5] śabda [6] nojhaggīkā [7] na oguṇṭhikā [8] nokṣiptikā [9] na ukkuṭṭikā [10] na khambha [11] na kāya [12] na śīrṣa [13] na bāhukena| prathamo vaggaḥ|
14. susaṁvṛto antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā|
15. na ukṣiptacakṣū antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā|
16. alpaśabdo antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā|
17. na ujhaggīkāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā|
18. na oguṇṭhikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā|
19. na ukṣiptikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā|
20. na osaktikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā|
21. na pallatthikāya antaragṛhe niṣī diṣyāmīti śikṣākaraṇīyā|
22. na khambhakṛto antaragṛhe niṣīdiśyāmīti śi[kṣā] karaṇīyā|
23. na antaragṛhe niṣaṇṇo hastaṁ kokṛtyamvā pādakaukṛtyamvā kariṣyāmīti śikṣākaraṇīyā|
uddānaṁ|| [14] susaṁvṛto [15] cakṣuḥ [16] śabda [17] nojhaggikā [18] na oguṇṭhikā [19] nokṣiptikā [20] nośaktikā [21] na pallatthikā [22] na khambha [23] na hastapādakaukṛtyena| dvitīyo vaggaḥ||
24. satkṛtya piṇḍapātraṁ pratigṛhṇiṣyāmīti śikṣākaraṇīyā|
25. samasūpaṁ piṇḍapātraṁ paribhuñjiṣyāmīti śikṣākaraṇīyā|
26. na stūpakārakaṁ piṇḍapātraṁ paribhuñjiṣyāmīti śikṣākaraṇīyā|
27. nāvakīrṇṇakārakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
28. nāvagaṇḍakārakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
29. na jihvā nicārakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
30. nāti mahamte hi kavaḍe hi piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
31. nānāgatekavaḍe mukhadvāraṁ vivariṣyāmīti śikṣākaraṇīyā|
32. na kavaḍotkṣepakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
33. na kavaḍacchedakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
34. na sakavaḍena mukhena vāca bhāṣiṣyamīti śikṣākaraṇīyā|
uddānaṁ|| [24] satkṛtya [25] samasūpa [26] na sūpa [27] nāvakīṇṇa [28] nāvaganḍa [29] na jihvā [30] nātimahāntaṁ [31] nānāgataṁ [32] na kavaḍotkṣepaka [33] na kavaḍacchedaka [34] na sakavaḍena mukhena vācaṁ|| tṛtīyo vaggaḥ||
35. na pātraṁ nirllehakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
36. na hastanirllehakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
37. nāṁguṁlillehakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
38. na cuccūkāraṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
39. na surusurukāraṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
40. na śuluśulukārakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
41. na hastanirddhūnakaṁ piṇḍapātraṁ paribhuñjiṣyāmīti śikṣākaraṇīyā|
42. na sitthāvakārakaṁ piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
43. nātivelāparasya pātrannidhyāyiṣyāmi odhyāyanakarmatāmupādāyeti śikṣākaraṇīyā|
44. pātrasaṁjñīpiṇḍapātraṁ paridṛśyāmīti śikṣākaraṇīyā|
45. na agilāno odanamvā sūpamvā vyañjanamvā ātmātvāya kule hi vijñāpetvā vā vijñāpāyetvā vā piṇḍapātraṁ paribhuṁjiṣyāmīti śikṣākaraṇīyā|
46. nadinnadinnāniṣṭhaṁ janāni odanena pracchādayiṣyāmi| bhūyo āgamanakarmatāmupādāyeti śikṣākaraṇīyā|
47. na sasithāmyānodakaṁ pṛthivyānniṣiñciṣyāmīti śikṣākaraṇīyā|
48. na saśitthena pāṇinā pānīyasthālakaṁ pratigṛhṇiṣyāmīti śikṣākaraṇīyā|
uddānam| [35-36-37] trayo nirllehāḥ| [28] cucu [39] surusuru [40] na śuluśulu [41] na hasta [42] na sittha [43] na odhyāyana [44] pātrasaṁjñī [45] rvijñapti [46] cchādayati [47] pātrodaka [48] sasitthena|| catutho vagaḥ||
49. na thito niṣaṇṇasya agilānasya dharmmandeśayiṣyāmīti śikṣākaraṇīyā|
50. na niṣaṇṇo niṣadyasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
51. na nīcāsane niṣaṇṇo uccāsane niṣaṇṇo agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
52. na upānahārūḍhasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
53. na pādukārūḍhasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
54. na oguṇṭhikākṛtasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
55. na saṁmukhāveṣṭhitasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
56. na osaktikāya niṣaṇṇasyāgilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
57. na pallatthikāya niṣaṇṇasya agilāna sya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
uddānam|| [49] na thito [50] na niṣaṇṇo [51] uccāsana [52] upānaha [53] pādukā [54] oguṇṭhikā [55] na sanmukha [56] na osattikā [57] na pallatthikāya| pañcamo vagaḥ|
58. na śastrapāṇasya agilānasya dharmadeśayiṣyāmīti śikṣākaraṇīyā|
59. nāyudhapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
60. na daṇḍapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
61. na chatrapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
62. na utpathena gacchanto pathena gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
63. na pṛṣṭhato gacchanto purato gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
64. na pādena gacchanto yānena gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā|
65. na harite tṛṇe ucchāraṁ vā praśrāvaṁ vā kheḍḍaṁ vāsiṁhāṇaṁ vā agilāno kariṣyāmīti śikṣākaraṇīyā|
66. na udake uccāraṁ vā praśrāvaṁ vā kheḍḍaṁ vā siṁhāṇakaṁ vā agilāno kariṣyāmīti śikṣākaraṇīyā|
67. na sthito uccāramvā praśrāvamvā agilāno kariṣyāmīti śikṣākaraṇīyā|
uddānam|| [58-59] na śastrāyudha [60] daṇḍa [61] cchatra [62] utpatha [63] pṛṣṭhato [64] yānaṁ [65] haritaṁ[66] udaka [67] sthitena| ṣaṣṭho vargaḥ||
uddiṣtāḥ kho punarāyuṣmanto sātirekapañcāśata śaikṣādharmāḥ| tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametandhārayāmi|
VIII. THE SEVEN ADHIKARANA SAMATHA DHARMAS.
ime kho punarāyuṣmanto sapta adhikaraṇasamathādharmā anvardhamāsaṁ sūtre prātimokṣe uddeśamāgacchanti|
1. ye utpannotpannānāmadhikaraṇānāṁ śamathāya vyapaśamathāya sanvakṛte| saṁyyathīdaṁ saṁmukhavinayo śamatho|
2. smṛtivinayo śamatho|
3. amūḍhavinayo śamatho|
4. pratijñākārako śamatho|
5. tasya pāpeyasiko śamatho|
6. yo bhūyasiko śamatho|
7. tṛṇaprastārako ca śamatho| saptamo|
uddiṣtāḥ kho punarāyuṣmanto sapta adhikaraṇasamathādharmā sūtrā yuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| dvitīyaṁ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| tṛtīyaṁ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṁ dhārayāmi|
ime kho punarāyuṣmanto duve dharmāḥ| dharmo anudharmaśu anvardhamāsaṁ sūtre prātimokṣe uddeśamāgacchanti|
tatra dharmo nāma yamubhayato vinayo|
anudharmo nāma yā atra pratipattiḥ||
uddiṣtāḥ kho punarāyuṣmanto duve dharmāḥ| dharmo anudharmaśu tetrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| dvitīyaṁ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ| pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṁ dhārayāmi|
uddiṣṭaṁ| kho punarāyuṣmanto prātimokṣasya vastu| uddiṣṭaṁ nidānaṁ| uddiṣṭāścatvāraḥ pācattikā dharmāḥ| uddiṣtā trayodaśasaṁghātiśeṣāḥ dharmāḥ| uddiṣtāḥ duve aniyatā dharmāḥ| uddiṣṭā triṁśannisargikapācattikā dharmāḥ| uddiṣtā dvānavati śuddha pacattikā dharmāḥ| uddiṣtāḥ catvāraḥ prātideśanikā dharmāḥ| uddiṣtāḥ sātirekapaścāṣaḍ śaikṣā dharmāḥ| uddiṣtāssaptadhikaraṇaśamathādharmāḥ| uddiṣtā duve dharmāḥ| dharmo anudharmaśu| etakoyaṁ punastasya bhagavato tathāgatasyārhataḥ samyak saṁbuddhasya dharmavinayo prātimokṣasūtrāgato sūtraparyāpanno yo vā anyopi kaściddharmasya anudharmo tatra samagre hi sarvve hi sahite hi saṁmodamāne hi avivadamāne hi ekoddeśe hi kṣīrodakī kṛtehi śāstuḥ śāsanaṁ dīpayamāne hi| sukhañca phāsuñca viharante hi anadhyāvācāya śikṣākaraṇīyā|
1. kṣāntiḥ paramantapo titikṣā nirvvāṇaṁ paramaṁ vadanti buddhāḥ|
nahi pravrajitaḥ paropaghātī śravaṇo bhoti parānviheṭhayantaḥ|
idamtasya bhagavato vipaścitasya tathāgatasyārhataḥ samyaksaṁbuddhasva acirābhisaṁbuddhasya nirarbbude bhikṣusaṁghe saṁkṣiptena prātimokṣaṁ subhāṣitam ||
2. āropavādī aparopaghātī pratimokṣe ca samvare mātrajñatā ca| bhuktismiṁ prāntañca śayanāsanaṁ adhicitte cāyogo etaṁ buddhānuśāsanaṁ ||
idaṁ tasya bhagavato śaikṣisya tathāgatasyārhataḥ samyaksaṁbuddhasya acirābhisaṁbuddhasya nirarbbude bhikṣusaṁghe saṁkṣiptena prātimokṣaṁ subhāṣitam||
3. adhicetasi mā pramādyate munino maunapadeṣuśikṣataḥ|
śokāḥ na bhavanti tāyino upaśāntasya sadāsmṛtīmataḥ||
idaṁ tasya bhagavate viśvabhuvasya tathāgatasyārhataḥ samyak saṁbuddhasya nirarbbude bhikṣusaṁghe saṁkṣiptena pratimokṣaṁ subhāṣitaṁ||
4. sarvva pāpasyākaraṇaṁ kuśalasyopasaṁpadā|
sucitte paryodamanaṁ etad buddhānuśāsanam||
idantasya bhagavato krukrucchandasya tathāgatasyārhataḥ samyak saṁbuddhasya acirābhisaṁbuddhasya nirarbbude bhikṣusaṁghe saṁkṣiptena pratimokṣaṁ subhāṣitaṁ||
5. yathāhi bhramaro puṣpamvaṇṇagandhagaheṇyaṁ
paraiti rasamādāya evaṁ grāme muniścaret|
6. na pareṣāṁ vilomāni na pareṣāṁ kṛtākṛtam|
ātmanastu samīkṣet kṛtānyakṛtāni ca||
idantasya bhagavato konākamunisya tathāgatasyārhataḥ samyaksaṁbuddhasya acirābhisaṁbuddhasya nirarbbude bhikṣusaṁghe saṁkṣiptena pratimokṣaṁ subhāṣitam|
7. nāsti dhyānamaprajñasya prajñānāsti adhyāyato|
yasya dhyānañca prajñā ca sa vai nirvāṇasya antike||
tatrāyamādi bhavati| iha prajñasya bhikṣuṇo indriyaiguptiḥ saṁjñaptiḥ prātimokṣe ca saṁvaro||
8. nityaṁ bhajet kalyāṇaṁ śuddhājīvamatandritaṁ|
pratisaṁstaravatti ca acārakuśalosi yā||
tataḥ prāmodya bahulo bhikṣurnirvāṇasyeva antike||
idaṁ tasya bhagavataḥ kāśyapasya tathāgatasyārhataḥ samyaksaṁbuddhasya acirābhisaṁbuddhasya nirarbbude bhikṣusaṁghe saṁkṣiptena prātimokṣaṁ subhāṣitam||
9. cakṣuṣā saṁvaraḥ sādhuḥ sādhuḥ śrotreṇa saṁvaraḥ|
ghrāṇena saṁvaraḥ sādhuḥ sādhujihvāya saṁvaraḥ|
kāyena saṁvaraḥ sādhu manasā sādhu saṁvaraḥ|
sarvatra saṁvṛto bhikṣuḥ sarvaduḥkhātpramucyate||
idantasya bhagavataḥ śākyamuneḥ śākyādhirājasya tathāgatasyārhataḥ samyak sambuddhasya acirābhisaṁbuddhasya nirarbbude bhikṣusaṁghe saṁkṣiptena pratimokṣaṁ subhāṣitam|
etāni pratimokṣāṇi saṁbuddhānāṁ śirīmatāṁ| kirtītāḥ...................................................maṁ.......................................
[1] vipaśvī ānāyavadyañca [2] śikhī prakāśayati adhicittañca [3] viśvabhuḥ| akaraṇañca pāpānāṁ [4] krukrucchandaḥ| duryāñca [5] konākamuniḥ| [6] dhyānāni ca kāśyapo prakāśayati [7] saṁvaraṁ śākyamuneḥ| ete saptadaśabalā| mahāprajñā amitabuddhī saptānāṁ samyak saṁbuddhānāṁ....nā....śyā....dhipatīnāṁ dharmākhyānāni uktāni| uddistaṁ prātimokṣasūtraṁ| kṛtaṁ saṁghena yo ca dha....āryāḥ....pālayantu| samāptaṁ| prātimokṣasūtraṁ āryamahāsāṁghikānāṁ lokottaravādināṁ mādhyāddeśikānāṁ pāṭhi....| ye dharmahetuprabhavā taṁ pi tathāgato avadatteṣāñca yonirodhaṁ evaṁ vādī mahāśravaṇaḥ| ye dharmmo yaṁ pravaramahāyāna payiśya śākyabhikṣuloka ....|
śākyabhikṣu śrīvijayabhadralikhitamidam||
Links:
[1] http://dsbc.uwest.edu/node/7684
[2] http://dsbc.uwest.edu/node/4122
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.99.196 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập